Svādhiṣṭhānakramaḥ tṛtīyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

स्वाधिष्ठानक्रमः तृतीयः

[3]

svādhiṣṭhānakramaḥ tṛtīyaḥ

namaḥ śrīvajragurave

praṇipatya varaṃ vajraṃ vajrasattvādināyakam|
svādhiṣṭhānakramaścaiva vakṣyate kṛpayā mayā||1||

prathamataraṃ tāvad utpattikramānusāreṇa prāptābhiṣekaścaturvidhatantrābhiprāyajñaḥ prāptakāyavākcittavivekaḥ śrutidharaḥ satyadvayādhimokṣo vajraguruṃ samyag ārādhya, tataḥ prasannāya gurave mahatīṃ gaṇapūjāṃ kṛtvā ṣoḍaśābdikāṃ mudrāṃ mahāvajragurave datvā, tadanantaraṃ guruvaktrād āptasvādhiṣṭhānakramopadeśaḥ, tato mālodakasambuddhavajraghaṇṭādānadarpaṇanāmācāryānujñā ityebhiḥ saha guhyābhiṣekaṃ labdhvā ebhiḥ śāstāraṃ guruṃ stūyātḥ|

śauṣīryaṃ nāsti te kāye māṃsāsthirudhiraṃ na ca|
indrāyudhamivākāśe kāyaṃ darśitavānasi||2||

nāmayā nāśuciḥ kāye kṣuttṛṣṇāsambhavo na ca|
tvayā lokānuvṛttyarthaṃ darśitā laukikī kriyā||3||

dakacandravadagrāhya sarvadharmeṣvaniśrita|
anahaṅkāra nirmoha nirālamba namo'stu te||4||

sadā samāhitaścāsi gacchaṃstiṣṭhan svapaṃstathā|
īrṣyāpatheṣu sarveṣu nirālamba namo'stu te||5||

vikurvasi mahāṛddhyā māyopamasamādhinā|
nirnānātvaṃ samāpanna nirālamba namostu te||6||

evaṃ vajraguraṃ sadbhūtaguṇena saṃstutya śravaṇārtham adhyeṣayed anayā gāthayāḥ

sarvajña jñānasandoha bhavacakraviśodhaka|
adya vyākhyānaratnena prasādaṃ kuru me vibho||7||

tvatpādapaṅkajaṃ muktvā nāstyanyaccharaṇaṃ vibho|
tasmāt prasīda buddhāgra jagadvīra mahāmune||8||

evaṃ śrutvā tu tad vākyam adhyeṣaṇaviśāradam|
śiṣyakāruṇyamutpādya svādhiṣṭhānamathārabhet||9||

svādhiṣṭhānakramo nāma saṃvṛteḥ satyadarśanam|
gurupādaprasādena labhyate tacca nānyathā||10||

svādhiṣṭhānakramo yena sādhakena na labhyate|
sūtrāntatantrakalpeṣu vṛthā tasya pariśramaḥ||11||

svādhiṣṭhānakramaṃ labdhvā sarvabuddhāmayaḥ prabhuḥ|
janmanīhaiva buddhatvaṃ niḥsandehaṃ prapadyate||12||

svādhiṣṭhānasamādhiśca prabhāsvarapadaṃ tathā|
satyadvayamiti khyātaṃ phalahetuviśeṣataḥ||13||

svādhiṣṭhānānupūrveṇa prāpyate hi prabhāsvaram|
tasmād vajraguruḥ pūrvaṃ svādhiṣṭhānaṃ pradarśayet||14||

asvatantraṃ jagat sarvaṃ svatantraṃ naiva jāyate|
hetuḥ prabhāsvaraṃ tasya sarvaśūnyaṃ prabhāsvaram||15||

yena cittena bālāśca saṃsāre bandhanaṃ gatāḥ|
yoginastena cittena sugatānāṃ gatiṃ gatāḥ||16||

na cātrotpadyate kaścin maraṇaṃ nāpi kasyacit|
saṃsāra eva jñātavyaścittarūpākṛtiṣṭhitaḥ||17||

vāyuyogād vinā cittasvarūpaṃ naiva gṛhyate|
cittāt prakṛtihetutvāt karmajanmasamudbhavaḥ||18||

tadeva vāyusaṃyuktaṃ vijñānatritayaṃ punaḥ|
jāyate yogināṃ mūrttirmāyādehastaducyate ||19||

tasmādeva jagat sarvaṃ māyopama ihocyate|
māyopamasamādhiṣṭhaḥ sarvaṃ paśyati tādṛśam||20||

rūpaṃ ca vedanā caiva saṃjñā saṃskāra eva ca|
vijñānaṃ pañcamaṃ caiva catvāro dhātavastathā||21||

akṣāṇi viṣayāścaiva jñānapañcakameva ca|
adhyātmabāhyato bhinnaṃ sarvaṃ māyaiva nānyathā||22||

darpaṇapratibimbena māyādehaṃ ca lakṣayet|
varṇān indrāyudheneva vyāpitvamudakendunā||23||

darpaṇe vimale vyaktaṃ dṛśyate pratibimbavat|
bhāvābhāvāvinirmukto vajrasattvaḥ sucitritaḥ||24||

sarvākāravaropeto asecanakavigrahaḥ|
darśayet taṃ suśiṣyāya svādhiṣṭhānaṃ taducyate||25||

iyameva hi saṃlakṣyā māyā nirdoṣalakṣaṇā|
māyaiva saṃvṛteḥ satyaṃ kāyaḥ sāmbhogikaśca saḥ||26||

saiva gandharvasattvaḥ syād vajrakāyaḥ sa eva hi|
vajrasattvaḥ svayaṃ tasmāt svasya pūjāṃ pravartayet||27||

ātmā vai sarvabuddhatvaṃ sarvasauritvameva ca|
tasmāt sarvaprayatnena hyātmānaṃ pūjayet sadā||28||

mantramudrāprayogaṃ ca maṇḍalādivikalpanam|
balihomakriryāṃ sarvāṃ kuryān māyopamāṃ sadā||29||

śāntikaṃ pauṣṭikaṃ cāpi tathā vaśyābhicārikam|
ākarṣaṇādi yat sarvaṃ kuryād indrāyudhopamam||30||

śṛṅgārādyupabhogaṃ ca gītavādyādisevanam|
kalāsu ca pravṛttiṃ ca kuryād udakacandravat||31||

rūpe śabde tathā gandhe rase spraṣṭavya eva ca|
cakṣurādipravṛttiṃ ca māyāvad upalakṣayet||32||

bahunā'tra kimuktena vajrayāne tu tattvataḥ|
yad yad ālambayed yogī tad tad māyaiva kalpayet||33||

darpaṇe pratibimbaṃ ca svapnaṃ māyāṃ ca budbudam|
indrajālaṃ ca sādṛśyaṃ yaḥ paśyed sa prabhuḥ smṛtaḥ||34||

dṛśyate spṛśyate caiva yathā māyā jagat sadā|
na copalambhaḥ saṃvṛtyā māyāvat parikīrtitaḥ||iti||35||

yad yad indriyamārgatvaṃ māyā tattat svabhāvataḥ|
asamāhitayogena sarvaṃ buddhamayaṃ vahet||36||

sarvatra sarvataḥ sarvaṃ sarvathā sarvadā svayam|
sarvabuddhamayaṃ siddhaṃ svamātmānaṃ sa paśyati||37||

gacchaṃstiṣṭhan mahāsattvaḥ sarvasaukhamayaḥ prabhuḥ|
vihārāhārapānādīnākāśāllabhate kṣaṇāt||38||

bhaveyurbhavacchettāraḥ śāstāraḥ pravare jane|
pūjyante sasuraiḥ sarvaiḥ praṇipatya muhurmuhuḥ||39||

yathā śāstari sambaddhe lokayātrāhitaiṣiṇi|
evameva mahāyogī viśvajñānārthasaṅgrahād||40||

nāsti kiñcid asādhyaṃ vai vajrasattvena lakṣitam|
svayaṃ pratyusidhyanti sarvamudrā mahāsukhāḥ||41||

kleśāḥ karmapathā dehaḥ kartāraśca phalaṃ ca vai|
marīcisvapnasaṅkāśā gandharvanagaropamāḥ||42||

imaṃ samādhimajñātvā saṃvṛtāvupalambhataḥ|
jāyante vividhā rogāsteṣāṃ māyā bhiṣagjitam||43||

svādhiṣṭhānopadeśastu yena nāsādyate guroḥ|
śāśvatocchedamālambya sa vaivartī bhavet punaḥ||44||

sarvapūjāṃ parityajya gurupūjāṃ samārabhet|
tena tuṣṭena tallabhyaṃ sarvajñajñānamuttamam||45||

kiṃ tena na kṛtaṃ puṇyaṃ kiṃ vā nopāsitaṃ tapaḥ|
anuttarakṛdācāryavajrasattvaprapūjanāt||46||

yad yadiṣṭataraṃ kiñcid viśiṣṭatarameva ca|
tat taddhi gurave deyaṃ tadevākṣayamicchatā||47||

ācāryo harate pāpam ācāryo harate bhayam|
ācāryastārayet pāraṃ duḥkhārṇavamahābhayāt||48||

yo'haṅkāra[ma]-lāliptaḥ sadbhūtakramadharṣakaḥ|
sāvajñastattvadharmeṣu tasya tattvaṃ na darśayet||49||

satyavāggurubhaktaśca viviktaścaikasandhiokaḥ|
samayācārarakṣī ca kramaṃ tasya pradarśayet||50||

|| svādhiṣṭhānakramastṛtīyaḥ samāptaḥ||
kṛtiriyamācāryanāgārjunapādānām| granthapramāṇamasya ṣaṭpañcāśat|